A 338-32 Kukkuṭīvratakathā

Manuscript culture infobox

Filmed in: A 338/32
Title: Kukkuṭīvratakathā
Dimensions: 23.5 x 9 cm x 5 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/30
Remarks:

Reel No. A 338/32

Inventory No. 31902

Title [Kukkutimarkaṭivratakathā]

Remarks assigned to the Bhaviṣyottarapurāṇa

Author

Subject Kathā

Language Sanskrit

Text Features bhādraśuklasaptamīvrata

Manuscript Details

Script Newari

Material paper

State complete, marginal damage

Size 23.5 x 9.0 cm

Binding Hole

Folios 5

Lines per Folio 8–9

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/30/19

Manuscript Features

Stamp: Candrasamśera

Excerpts

Beginning

❖ oṃ namah śrīkṛṣṇāya ||

atha kukkutīvrataṃ ||

prathame vāre saṃkalpya snātvā sūryyāyārghyaṃ datvā satilākṣata tāmrapātre hastaṃ vidhāya oṃ adya bhādre māsi siṃ[[ha]]rāśisthe bhāṣkare śuklpakṣe tithau saptamyāṃ puṇyapradeśe devatāgni sannidhau amuka sagotrā amukābhidhānāha m etad varṣādārabhya yavadjīvaparyaṃtaṃ rājake daivake bahirbhāvena putrapautradhanadhānyāvaidhavyapūrvakśivalokaprāptikāmanayā kukkuṭimarkaṭīvrtaṃ bhviṣyapurāṇokta yathā jñānaṃ yathāśakti kariṣye, (fol. 1r1–5)

End

yā kukkuṭīvratvraṃ plaṃgīśamekaṃ
devṃ cakāra hṛdaye ca guruṃ nidhāya ||
bhaktyā karoti kaluṣaughavighātadakṣaṃ
sādhvī satām bhavati śobhana jīvavatsā ||    || (fol. 5r4–6)

Colophon

iti kukkuṭīvratakathā samāptā ||
śrīviśvanāthaprītir astiu ||    || (fol. 5r6)

Microfilm Details

Reel No. A 338/32

Date of Filming 02-05-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 31-12-2003