A 338-32 Kukkuṭīvratakathā
Manuscript culture infobox
Filmed in: A 338/32
Title: Kukkuṭīvratakathā
Dimensions: 23.5 x 9 cm x 5 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/30
Remarks:
Reel No. A 338/32
Inventory No. 31902
Title [Kukkutimarkaṭivratakathā]
Remarks assigned to the Bhaviṣyottarapurāṇa
Author
Subject Kathā
Language Sanskrit
Text Features bhādraśuklasaptamīvrata
Manuscript Details
Script Newari
Material paper
State complete, marginal damage
Size 23.5 x 9.0 cm
Binding Hole
Folios 5
Lines per Folio 8–9
Foliation figures in the middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/30/19
Manuscript Features
Stamp: Candrasamśera
Excerpts
Beginning
❖ oṃ namah śrīkṛṣṇāya ||
atha kukkutīvrataṃ ||
prathame vāre saṃkalpya snātvā sūryyāyārghyaṃ datvā satilākṣata tāmrapātre hastaṃ vidhāya oṃ adya bhādre māsi siṃ[[ha]]rāśisthe bhāṣkare śuklpakṣe tithau saptamyāṃ puṇyapradeśe devatāgni sannidhau amuka sagotrā amukābhidhānāha m etad varṣādārabhya yavadjīvaparyaṃtaṃ rājake daivake bahirbhāvena putrapautradhanadhānyāvaidhavyapūrvakśivalokaprāptikāmanayā kukkuṭimarkaṭīvrtaṃ bhviṣyapurāṇokta yathā jñānaṃ yathāśakti kariṣye, (fol. 1r1–5)
End
yā kukkuṭīvratvraṃ plaṃgīśamekaṃ
devṃ cakāra hṛdaye ca guruṃ nidhāya ||
bhaktyā karoti kaluṣaughavighātadakṣaṃ
sādhvī satām bhavati śobhana jīvavatsā || || (fol. 5r4–6)
Colophon
iti kukkuṭīvratakathā samāptā ||
śrīviśvanāthaprītir astiu || || (fol. 5r6)
Microfilm Details
Reel No. A 338/32
Date of Filming 02-05-1972
Exposures 7
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU/MS
Date 31-12-2003